The Sanskrit Library
Reference Works/referenceWorks
Grammatical systems
A.5.1.9-vt.3 (K.II.240.4) (R.IV.13): rAjAcAryAByAm nityam.
{k}Atantra:
n/a
{c}Andra:
n/a
{j}Enendra:
n/a
{s}Arasvata:
{p}ARini
n/a
{k}AtyAyana
A.5.1.9-vt.3 (K.II.240.4) (R.IV.13): rAjAcAryAByAm nityam.
{p}ataYjali
A.5.1.7-Bh.II.339.7-18: vfzaSabdaH ayam akArAntaH gfhyate. vfzanSabdaH api nakArAntaH asti. tasya upasaNKyAnam kartavyam vfzaSabdaH ca AdeSaH vaktavyaH vfzRe hitam iti vigfhya vfzyam iti eva yaTA syAt. taTA brahmanSabdaH nakArAntaH gfhyate. brAhmaRaSabdaH ca akArAntaH asti. tasya upasaNKyAnam kartavyam brahmanSabdaH ca AdeSaH vaktavyaH brAhmaReByaH hitam iti vigfhya brahmaRyam iti eva yaTA syAt. tat tarhi vaktavyam. na vaktavyam. samAnArTO etO vfzaSabdaH vfzanSabdaH ca brahmanSabdaH brAhmaRaSabdaH ca. AtaH ca samAnArTO. evam hi Aha. kutaH nu carasi brahman. kutaH nu carasi brAhmaRa iti. tatra dvayoH SabdayoH samAnArTayoH ekena vigrahaH aparasmAt utpattiH Bavizyati aviravikanyAyena. tat yaTA. aveH mA~sam iti vigfhya avikaSabdAt utpattiH Bavati Avikam iti. evam iha api vfzAya hitam iti vigfhya vfzyam iti Bavizyati. vfzRe hitam iti vigfhya vAkyam eva. taTA brahmaRe hitam iti vigfhya brahmaRyam iti Bavizyati. brAhmaReByaH hitam iti vigfhya vAkyam eva Bavizyati. trESabdyam ca iha sADyam. tat ca evam sati sidDam Bavati.
{k}Atantra
n/a
{c}Andra
C.4.1.5: na rAjAcAryavfzanbrAhmaRAt
{j}Enendra
n/a